Declension table of ?aṅgaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeaṅgaprāyaścittam aṅgaprāyaścitte aṅgaprāyaścittāni
Vocativeaṅgaprāyaścitta aṅgaprāyaścitte aṅgaprāyaścittāni
Accusativeaṅgaprāyaścittam aṅgaprāyaścitte aṅgaprāyaścittāni
Instrumentalaṅgaprāyaścittena aṅgaprāyaścittābhyām aṅgaprāyaścittaiḥ
Dativeaṅgaprāyaścittāya aṅgaprāyaścittābhyām aṅgaprāyaścittebhyaḥ
Ablativeaṅgaprāyaścittāt aṅgaprāyaścittābhyām aṅgaprāyaścittebhyaḥ
Genitiveaṅgaprāyaścittasya aṅgaprāyaścittayoḥ aṅgaprāyaścittānām
Locativeaṅgaprāyaścitte aṅgaprāyaścittayoḥ aṅgaprāyaścitteṣu

Compound aṅgaprāyaścitta -

Adverb -aṅgaprāyaścittam -aṅgaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria