Declension table of ?aṅganājana

Deva

MasculineSingularDualPlural
Nominativeaṅganājanaḥ aṅganājanau aṅganājanāḥ
Vocativeaṅganājana aṅganājanau aṅganājanāḥ
Accusativeaṅganājanam aṅganājanau aṅganājanān
Instrumentalaṅganājanena aṅganājanābhyām aṅganājanaiḥ aṅganājanebhiḥ
Dativeaṅganājanāya aṅganājanābhyām aṅganājanebhyaḥ
Ablativeaṅganājanāt aṅganājanābhyām aṅganājanebhyaḥ
Genitiveaṅganājanasya aṅganājanayoḥ aṅganājanānām
Locativeaṅganājane aṅganājanayoḥ aṅganājaneṣu

Compound aṅganājana -

Adverb -aṅganājanam -aṅganājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria