Declension table of ?aṅganāgaṇa

Deva

MasculineSingularDualPlural
Nominativeaṅganāgaṇaḥ aṅganāgaṇau aṅganāgaṇāḥ
Vocativeaṅganāgaṇa aṅganāgaṇau aṅganāgaṇāḥ
Accusativeaṅganāgaṇam aṅganāgaṇau aṅganāgaṇān
Instrumentalaṅganāgaṇena aṅganāgaṇābhyām aṅganāgaṇaiḥ aṅganāgaṇebhiḥ
Dativeaṅganāgaṇāya aṅganāgaṇābhyām aṅganāgaṇebhyaḥ
Ablativeaṅganāgaṇāt aṅganāgaṇābhyām aṅganāgaṇebhyaḥ
Genitiveaṅganāgaṇasya aṅganāgaṇayoḥ aṅganāgaṇānām
Locativeaṅganāgaṇe aṅganāgaṇayoḥ aṅganāgaṇeṣu

Compound aṅganāgaṇa -

Adverb -aṅganāgaṇam -aṅganāgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria