Declension table of ?aṅgamardin

Deva

MasculineSingularDualPlural
Nominativeaṅgamardī aṅgamardinau aṅgamardinaḥ
Vocativeaṅgamardin aṅgamardinau aṅgamardinaḥ
Accusativeaṅgamardinam aṅgamardinau aṅgamardinaḥ
Instrumentalaṅgamardinā aṅgamardibhyām aṅgamardibhiḥ
Dativeaṅgamardine aṅgamardibhyām aṅgamardibhyaḥ
Ablativeaṅgamardinaḥ aṅgamardibhyām aṅgamardibhyaḥ
Genitiveaṅgamardinaḥ aṅgamardinoḥ aṅgamardinām
Locativeaṅgamardini aṅgamardinoḥ aṅgamardiṣu

Compound aṅgamardi -

Adverb -aṅgamardi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria