Declension table of ?aṅgamardaka

Deva

MasculineSingularDualPlural
Nominativeaṅgamardakaḥ aṅgamardakau aṅgamardakāḥ
Vocativeaṅgamardaka aṅgamardakau aṅgamardakāḥ
Accusativeaṅgamardakam aṅgamardakau aṅgamardakān
Instrumentalaṅgamardakena aṅgamardakābhyām aṅgamardakaiḥ aṅgamardakebhiḥ
Dativeaṅgamardakāya aṅgamardakābhyām aṅgamardakebhyaḥ
Ablativeaṅgamardakāt aṅgamardakābhyām aṅgamardakebhyaḥ
Genitiveaṅgamardakasya aṅgamardakayoḥ aṅgamardakānām
Locativeaṅgamardake aṅgamardakayoḥ aṅgamardakeṣu

Compound aṅgamardaka -

Adverb -aṅgamardakam -aṅgamardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria