Declension table of ?aṅgamarṣa

Deva

MasculineSingularDualPlural
Nominativeaṅgamarṣaḥ aṅgamarṣau aṅgamarṣāḥ
Vocativeaṅgamarṣa aṅgamarṣau aṅgamarṣāḥ
Accusativeaṅgamarṣam aṅgamarṣau aṅgamarṣān
Instrumentalaṅgamarṣeṇa aṅgamarṣābhyām aṅgamarṣaiḥ aṅgamarṣebhiḥ
Dativeaṅgamarṣāya aṅgamarṣābhyām aṅgamarṣebhyaḥ
Ablativeaṅgamarṣāt aṅgamarṣābhyām aṅgamarṣebhyaḥ
Genitiveaṅgamarṣasya aṅgamarṣayoḥ aṅgamarṣāṇām
Locativeaṅgamarṣe aṅgamarṣayoḥ aṅgamarṣeṣu

Compound aṅgamarṣa -

Adverb -aṅgamarṣam -aṅgamarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria