Declension table of ?aṅgaloka

Deva

MasculineSingularDualPlural
Nominativeaṅgalokaḥ aṅgalokau aṅgalokāḥ
Vocativeaṅgaloka aṅgalokau aṅgalokāḥ
Accusativeaṅgalokam aṅgalokau aṅgalokān
Instrumentalaṅgalokena aṅgalokābhyām aṅgalokaiḥ aṅgalokebhiḥ
Dativeaṅgalokāya aṅgalokābhyām aṅgalokebhyaḥ
Ablativeaṅgalokāt aṅgalokābhyām aṅgalokebhyaḥ
Genitiveaṅgalokasya aṅgalokayoḥ aṅgalokānām
Locativeaṅgaloke aṅgalokayoḥ aṅgalokeṣu

Compound aṅgaloka -

Adverb -aṅgalokam -aṅgalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria