Declension table of ?aṅgakartana

Deva

NeuterSingularDualPlural
Nominativeaṅgakartanam aṅgakartane aṅgakartanāni
Vocativeaṅgakartana aṅgakartane aṅgakartanāni
Accusativeaṅgakartanam aṅgakartane aṅgakartanāni
Instrumentalaṅgakartanena aṅgakartanābhyām aṅgakartanaiḥ
Dativeaṅgakartanāya aṅgakartanābhyām aṅgakartanebhyaḥ
Ablativeaṅgakartanāt aṅgakartanābhyām aṅgakartanebhyaḥ
Genitiveaṅgakartanasya aṅgakartanayoḥ aṅgakartanānām
Locativeaṅgakartane aṅgakartanayoḥ aṅgakartaneṣu

Compound aṅgakartana -

Adverb -aṅgakartanam -aṅgakartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria