Declension table of ?aṅgakarman

Deva

NeuterSingularDualPlural
Nominativeaṅgakarma aṅgakarmaṇī aṅgakarmāṇi
Vocativeaṅgakarman aṅgakarma aṅgakarmaṇī aṅgakarmāṇi
Accusativeaṅgakarma aṅgakarmaṇī aṅgakarmāṇi
Instrumentalaṅgakarmaṇā aṅgakarmabhyām aṅgakarmabhiḥ
Dativeaṅgakarmaṇe aṅgakarmabhyām aṅgakarmabhyaḥ
Ablativeaṅgakarmaṇaḥ aṅgakarmabhyām aṅgakarmabhyaḥ
Genitiveaṅgakarmaṇaḥ aṅgakarmaṇoḥ aṅgakarmaṇām
Locativeaṅgakarmaṇi aṅgakarmaṇoḥ aṅgakarmasu

Compound aṅgakarma -

Adverb -aṅgakarma -aṅgakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria