Declension table of ?aṅgaka

Deva

NeuterSingularDualPlural
Nominativeaṅgakam aṅgake aṅgakāni
Vocativeaṅgaka aṅgake aṅgakāni
Accusativeaṅgakam aṅgake aṅgakāni
Instrumentalaṅgakena aṅgakābhyām aṅgakaiḥ
Dativeaṅgakāya aṅgakābhyām aṅgakebhyaḥ
Ablativeaṅgakāt aṅgakābhyām aṅgakebhyaḥ
Genitiveaṅgakasya aṅgakayoḥ aṅgakānām
Locativeaṅgake aṅgakayoḥ aṅgakeṣu

Compound aṅgaka -

Adverb -aṅgakam -aṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria