Declension table of ?aṅgajvara

Deva

NeuterSingularDualPlural
Nominativeaṅgajvaram aṅgajvare aṅgajvarāṇi
Vocativeaṅgajvara aṅgajvare aṅgajvarāṇi
Accusativeaṅgajvaram aṅgajvare aṅgajvarāṇi
Instrumentalaṅgajvareṇa aṅgajvarābhyām aṅgajvaraiḥ
Dativeaṅgajvarāya aṅgajvarābhyām aṅgajvarebhyaḥ
Ablativeaṅgajvarāt aṅgajvarābhyām aṅgajvarebhyaḥ
Genitiveaṅgajvarasya aṅgajvarayoḥ aṅgajvarāṇām
Locativeaṅgajvare aṅgajvarayoḥ aṅgajvareṣu

Compound aṅgajvara -

Adverb -aṅgajvaram -aṅgajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria