Declension table of ?aṅgajvara

Deva

MasculineSingularDualPlural
Nominativeaṅgajvaraḥ aṅgajvarau aṅgajvarāḥ
Vocativeaṅgajvara aṅgajvarau aṅgajvarāḥ
Accusativeaṅgajvaram aṅgajvarau aṅgajvarān
Instrumentalaṅgajvareṇa aṅgajvarābhyām aṅgajvaraiḥ aṅgajvarebhiḥ
Dativeaṅgajvarāya aṅgajvarābhyām aṅgajvarebhyaḥ
Ablativeaṅgajvarāt aṅgajvarābhyām aṅgajvarebhyaḥ
Genitiveaṅgajvarasya aṅgajvarayoḥ aṅgajvarāṇām
Locativeaṅgajvare aṅgajvarayoḥ aṅgajvareṣu

Compound aṅgajvara -

Adverb -aṅgajvaram -aṅgajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria