Declension table of ?aṅgajātā

Deva

FeminineSingularDualPlural
Nominativeaṅgajātā aṅgajāte aṅgajātāḥ
Vocativeaṅgajāte aṅgajāte aṅgajātāḥ
Accusativeaṅgajātām aṅgajāte aṅgajātāḥ
Instrumentalaṅgajātayā aṅgajātābhyām aṅgajātābhiḥ
Dativeaṅgajātāyai aṅgajātābhyām aṅgajātābhyaḥ
Ablativeaṅgajātāyāḥ aṅgajātābhyām aṅgajātābhyaḥ
Genitiveaṅgajātāyāḥ aṅgajātayoḥ aṅgajātānām
Locativeaṅgajātāyām aṅgajātayoḥ aṅgajātāsu

Adverb -aṅgajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria