Declension table of ?aṅgajāta

Deva

NeuterSingularDualPlural
Nominativeaṅgajātam aṅgajāte aṅgajātāni
Vocativeaṅgajāta aṅgajāte aṅgajātāni
Accusativeaṅgajātam aṅgajāte aṅgajātāni
Instrumentalaṅgajātena aṅgajātābhyām aṅgajātaiḥ
Dativeaṅgajātāya aṅgajātābhyām aṅgajātebhyaḥ
Ablativeaṅgajātāt aṅgajātābhyām aṅgajātebhyaḥ
Genitiveaṅgajātasya aṅgajātayoḥ aṅgajātānām
Locativeaṅgajāte aṅgajātayoḥ aṅgajāteṣu

Compound aṅgajāta -

Adverb -aṅgajātam -aṅgajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria