Declension table of ?aṅgajāta

Deva

MasculineSingularDualPlural
Nominativeaṅgajātaḥ aṅgajātau aṅgajātāḥ
Vocativeaṅgajāta aṅgajātau aṅgajātāḥ
Accusativeaṅgajātam aṅgajātau aṅgajātān
Instrumentalaṅgajātena aṅgajātābhyām aṅgajātaiḥ aṅgajātebhiḥ
Dativeaṅgajātāya aṅgajātābhyām aṅgajātebhyaḥ
Ablativeaṅgajātāt aṅgajātābhyām aṅgajātebhyaḥ
Genitiveaṅgajātasya aṅgajātayoḥ aṅgajātānām
Locativeaṅgajāte aṅgajātayoḥ aṅgajāteṣu

Compound aṅgajāta -

Adverb -aṅgajātam -aṅgajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria