Declension table of aṅgaja

Deva

NeuterSingularDualPlural
Nominativeaṅgajam aṅgaje aṅgajāni
Vocativeaṅgaja aṅgaje aṅgajāni
Accusativeaṅgajam aṅgaje aṅgajāni
Instrumentalaṅgajena aṅgajābhyām aṅgajaiḥ
Dativeaṅgajāya aṅgajābhyām aṅgajebhyaḥ
Ablativeaṅgajāt aṅgajābhyām aṅgajebhyaḥ
Genitiveaṅgajasya aṅgajayoḥ aṅgajānām
Locativeaṅgaje aṅgajayoḥ aṅgajeṣu

Compound aṅgaja -

Adverb -aṅgajam -aṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria