Declension table of aṅgahīna

Deva

MasculineSingularDualPlural
Nominativeaṅgahīnaḥ aṅgahīnau aṅgahīnāḥ
Vocativeaṅgahīna aṅgahīnau aṅgahīnāḥ
Accusativeaṅgahīnam aṅgahīnau aṅgahīnān
Instrumentalaṅgahīnena aṅgahīnābhyām aṅgahīnaiḥ aṅgahīnebhiḥ
Dativeaṅgahīnāya aṅgahīnābhyām aṅgahīnebhyaḥ
Ablativeaṅgahīnāt aṅgahīnābhyām aṅgahīnebhyaḥ
Genitiveaṅgahīnasya aṅgahīnayoḥ aṅgahīnānām
Locativeaṅgahīne aṅgahīnayoḥ aṅgahīneṣu

Compound aṅgahīna -

Adverb -aṅgahīnam -aṅgahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria