Declension table of ?aṅgahāri

Deva

MasculineSingularDualPlural
Nominativeaṅgahāriḥ aṅgahārī aṅgahārayaḥ
Vocativeaṅgahāre aṅgahārī aṅgahārayaḥ
Accusativeaṅgahārim aṅgahārī aṅgahārīn
Instrumentalaṅgahāriṇā aṅgahāribhyām aṅgahāribhiḥ
Dativeaṅgahāraye aṅgahāribhyām aṅgahāribhyaḥ
Ablativeaṅgahāreḥ aṅgahāribhyām aṅgahāribhyaḥ
Genitiveaṅgahāreḥ aṅgahāryoḥ aṅgahārīṇām
Locativeaṅgahārau aṅgahāryoḥ aṅgahāriṣu

Compound aṅgahāri -

Adverb -aṅgahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria