Declension table of aṅgahāra

Deva

MasculineSingularDualPlural
Nominativeaṅgahāraḥ aṅgahārau aṅgahārāḥ
Vocativeaṅgahāra aṅgahārau aṅgahārāḥ
Accusativeaṅgahāram aṅgahārau aṅgahārān
Instrumentalaṅgahāreṇa aṅgahārābhyām aṅgahāraiḥ aṅgahārebhiḥ
Dativeaṅgahārāya aṅgahārābhyām aṅgahārebhyaḥ
Ablativeaṅgahārāt aṅgahārābhyām aṅgahārebhyaḥ
Genitiveaṅgahārasya aṅgahārayoḥ aṅgahārāṇām
Locativeaṅgahāre aṅgahārayoḥ aṅgahāreṣu

Compound aṅgahāra -

Adverb -aṅgahāram -aṅgahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria