Declension table of ?aṅgagraha

Deva

MasculineSingularDualPlural
Nominativeaṅgagrahaḥ aṅgagrahau aṅgagrahāḥ
Vocativeaṅgagraha aṅgagrahau aṅgagrahāḥ
Accusativeaṅgagraham aṅgagrahau aṅgagrahān
Instrumentalaṅgagraheṇa aṅgagrahābhyām aṅgagrahaiḥ aṅgagrahebhiḥ
Dativeaṅgagrahāya aṅgagrahābhyām aṅgagrahebhyaḥ
Ablativeaṅgagrahāt aṅgagrahābhyām aṅgagrahebhyaḥ
Genitiveaṅgagrahasya aṅgagrahayoḥ aṅgagrahāṇām
Locativeaṅgagrahe aṅgagrahayoḥ aṅgagraheṣu

Compound aṅgagraha -

Adverb -aṅgagraham -aṅgagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria