Declension table of ?aṅgadin

Deva

NeuterSingularDualPlural
Nominativeaṅgadi aṅgadinī aṅgadīni
Vocativeaṅgadin aṅgadi aṅgadinī aṅgadīni
Accusativeaṅgadi aṅgadinī aṅgadīni
Instrumentalaṅgadinā aṅgadibhyām aṅgadibhiḥ
Dativeaṅgadine aṅgadibhyām aṅgadibhyaḥ
Ablativeaṅgadinaḥ aṅgadibhyām aṅgadibhyaḥ
Genitiveaṅgadinaḥ aṅgadinoḥ aṅgadinām
Locativeaṅgadini aṅgadinoḥ aṅgadiṣu

Compound aṅgadi -

Adverb -aṅgadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria