Declension table of ?aṅgabhedā

Deva

FeminineSingularDualPlural
Nominativeaṅgabhedā aṅgabhede aṅgabhedāḥ
Vocativeaṅgabhede aṅgabhede aṅgabhedāḥ
Accusativeaṅgabhedām aṅgabhede aṅgabhedāḥ
Instrumentalaṅgabhedayā aṅgabhedābhyām aṅgabhedābhiḥ
Dativeaṅgabhedāyai aṅgabhedābhyām aṅgabhedābhyaḥ
Ablativeaṅgabhedāyāḥ aṅgabhedābhyām aṅgabhedābhyaḥ
Genitiveaṅgabhedāyāḥ aṅgabhedayoḥ aṅgabhedānām
Locativeaṅgabhedāyām aṅgabhedayoḥ aṅgabhedāsu

Adverb -aṅgabhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria