Declension table of ?aṅgabheda

Deva

MasculineSingularDualPlural
Nominativeaṅgabhedaḥ aṅgabhedau aṅgabhedāḥ
Vocativeaṅgabheda aṅgabhedau aṅgabhedāḥ
Accusativeaṅgabhedam aṅgabhedau aṅgabhedān
Instrumentalaṅgabhedena aṅgabhedābhyām aṅgabhedaiḥ aṅgabhedebhiḥ
Dativeaṅgabhedāya aṅgabhedābhyām aṅgabhedebhyaḥ
Ablativeaṅgabhedāt aṅgabhedābhyām aṅgabhedebhyaḥ
Genitiveaṅgabhedasya aṅgabhedayoḥ aṅgabhedānām
Locativeaṅgabhede aṅgabhedayoḥ aṅgabhedeṣu

Compound aṅgabheda -

Adverb -aṅgabhedam -aṅgabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria