Declension table of ?aṅgabhañjana

Deva

NeuterSingularDualPlural
Nominativeaṅgabhañjanam aṅgabhañjane aṅgabhañjanāni
Vocativeaṅgabhañjana aṅgabhañjane aṅgabhañjanāni
Accusativeaṅgabhañjanam aṅgabhañjane aṅgabhañjanāni
Instrumentalaṅgabhañjanena aṅgabhañjanābhyām aṅgabhañjanaiḥ
Dativeaṅgabhañjanāya aṅgabhañjanābhyām aṅgabhañjanebhyaḥ
Ablativeaṅgabhañjanāt aṅgabhañjanābhyām aṅgabhañjanebhyaḥ
Genitiveaṅgabhañjanasya aṅgabhañjanayoḥ aṅgabhañjanānām
Locativeaṅgabhañjane aṅgabhañjanayoḥ aṅgabhañjaneṣu

Compound aṅgabhañjana -

Adverb -aṅgabhañjanam -aṅgabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria