Declension table of ?aṅgabha

Deva

MasculineSingularDualPlural
Nominativeaṅgabhaḥ aṅgabhau aṅgabhāḥ
Vocativeaṅgabha aṅgabhau aṅgabhāḥ
Accusativeaṅgabham aṅgabhau aṅgabhān
Instrumentalaṅgabhena aṅgabhābhyām aṅgabhaiḥ aṅgabhebhiḥ
Dativeaṅgabhāya aṅgabhābhyām aṅgabhebhyaḥ
Ablativeaṅgabhāt aṅgabhābhyām aṅgabhebhyaḥ
Genitiveaṅgabhasya aṅgabhayoḥ aṅgabhānām
Locativeaṅgabhe aṅgabhayoḥ aṅgabheṣu

Compound aṅgabha -

Adverb -aṅgabham -aṅgabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria