Declension table of aṅgārita

Deva

NeuterSingularDualPlural
Nominativeaṅgāritam aṅgārite aṅgāritāni
Vocativeaṅgārita aṅgārite aṅgāritāni
Accusativeaṅgāritam aṅgārite aṅgāritāni
Instrumentalaṅgāritena aṅgāritābhyām aṅgāritaiḥ
Dativeaṅgāritāya aṅgāritābhyām aṅgāritebhyaḥ
Ablativeaṅgāritāt aṅgāritābhyām aṅgāritebhyaḥ
Genitiveaṅgāritasya aṅgāritayoḥ aṅgāritānām
Locativeaṅgārite aṅgāritayoḥ aṅgāriteṣu

Compound aṅgārita -

Adverb -aṅgāritam -aṅgāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria