Declension table of ?aṅgārin

Deva

MasculineSingularDualPlural
Nominativeaṅgārī aṅgāriṇau aṅgāriṇaḥ
Vocativeaṅgārin aṅgāriṇau aṅgāriṇaḥ
Accusativeaṅgāriṇam aṅgāriṇau aṅgāriṇaḥ
Instrumentalaṅgāriṇā aṅgāribhyām aṅgāribhiḥ
Dativeaṅgāriṇe aṅgāribhyām aṅgāribhyaḥ
Ablativeaṅgāriṇaḥ aṅgāribhyām aṅgāribhyaḥ
Genitiveaṅgāriṇaḥ aṅgāriṇoḥ aṅgāriṇām
Locativeaṅgāriṇi aṅgāriṇoḥ aṅgāriṣu

Compound aṅgāri -

Adverb -aṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria