Declension table of ?aṅgārīya

Deva

MasculineSingularDualPlural
Nominativeaṅgārīyaḥ aṅgārīyau aṅgārīyāḥ
Vocativeaṅgārīya aṅgārīyau aṅgārīyāḥ
Accusativeaṅgārīyam aṅgārīyau aṅgārīyān
Instrumentalaṅgārīyeṇa aṅgārīyābhyām aṅgārīyaiḥ aṅgārīyebhiḥ
Dativeaṅgārīyāya aṅgārīyābhyām aṅgārīyebhyaḥ
Ablativeaṅgārīyāt aṅgārīyābhyām aṅgārīyebhyaḥ
Genitiveaṅgārīyasya aṅgārīyayoḥ aṅgārīyāṇām
Locativeaṅgārīye aṅgārīyayoḥ aṅgārīyeṣu

Compound aṅgārīya -

Adverb -aṅgārīyam -aṅgārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria