Declension table of ?aṅgāriṇī

Deva

FeminineSingularDualPlural
Nominativeaṅgāriṇī aṅgāriṇyau aṅgāriṇyaḥ
Vocativeaṅgāriṇi aṅgāriṇyau aṅgāriṇyaḥ
Accusativeaṅgāriṇīm aṅgāriṇyau aṅgāriṇīḥ
Instrumentalaṅgāriṇyā aṅgāriṇībhyām aṅgāriṇībhiḥ
Dativeaṅgāriṇyai aṅgāriṇībhyām aṅgāriṇībhyaḥ
Ablativeaṅgāriṇyāḥ aṅgāriṇībhyām aṅgāriṇībhyaḥ
Genitiveaṅgāriṇyāḥ aṅgāriṇyoḥ aṅgāriṇīnām
Locativeaṅgāriṇyām aṅgāriṇyoḥ aṅgāriṇīṣu

Compound aṅgāriṇi - aṅgāriṇī -

Adverb -aṅgāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria