Declension table of ?aṅgāraśakaṭī

Deva

FeminineSingularDualPlural
Nominativeaṅgāraśakaṭī aṅgāraśakaṭyau aṅgāraśakaṭyaḥ
Vocativeaṅgāraśakaṭi aṅgāraśakaṭyau aṅgāraśakaṭyaḥ
Accusativeaṅgāraśakaṭīm aṅgāraśakaṭyau aṅgāraśakaṭīḥ
Instrumentalaṅgāraśakaṭyā aṅgāraśakaṭībhyām aṅgāraśakaṭībhiḥ
Dativeaṅgāraśakaṭyai aṅgāraśakaṭībhyām aṅgāraśakaṭībhyaḥ
Ablativeaṅgāraśakaṭyāḥ aṅgāraśakaṭībhyām aṅgāraśakaṭībhyaḥ
Genitiveaṅgāraśakaṭyāḥ aṅgāraśakaṭyoḥ aṅgāraśakaṭīnām
Locativeaṅgāraśakaṭyām aṅgāraśakaṭyoḥ aṅgāraśakaṭīṣu

Compound aṅgāraśakaṭi - aṅgāraśakaṭī -

Adverb -aṅgāraśakaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria