Declension table of ?aṅgāraśakaṭi

Deva

FeminineSingularDualPlural
Nominativeaṅgāraśakaṭiḥ aṅgāraśakaṭī aṅgāraśakaṭayaḥ
Vocativeaṅgāraśakaṭe aṅgāraśakaṭī aṅgāraśakaṭayaḥ
Accusativeaṅgāraśakaṭim aṅgāraśakaṭī aṅgāraśakaṭīḥ
Instrumentalaṅgāraśakaṭyā aṅgāraśakaṭibhyām aṅgāraśakaṭibhiḥ
Dativeaṅgāraśakaṭyai aṅgāraśakaṭaye aṅgāraśakaṭibhyām aṅgāraśakaṭibhyaḥ
Ablativeaṅgāraśakaṭyāḥ aṅgāraśakaṭeḥ aṅgāraśakaṭibhyām aṅgāraśakaṭibhyaḥ
Genitiveaṅgāraśakaṭyāḥ aṅgāraśakaṭeḥ aṅgāraśakaṭyoḥ aṅgāraśakaṭīnām
Locativeaṅgāraśakaṭyām aṅgāraśakaṭau aṅgāraśakaṭyoḥ aṅgāraśakaṭiṣu

Compound aṅgāraśakaṭi -

Adverb -aṅgāraśakaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria