Declension table of ?aṅgāravarṣa

Deva

NeuterSingularDualPlural
Nominativeaṅgāravarṣam aṅgāravarṣe aṅgāravarṣāṇi
Vocativeaṅgāravarṣa aṅgāravarṣe aṅgāravarṣāṇi
Accusativeaṅgāravarṣam aṅgāravarṣe aṅgāravarṣāṇi
Instrumentalaṅgāravarṣeṇa aṅgāravarṣābhyām aṅgāravarṣaiḥ
Dativeaṅgāravarṣāya aṅgāravarṣābhyām aṅgāravarṣebhyaḥ
Ablativeaṅgāravarṣāt aṅgāravarṣābhyām aṅgāravarṣebhyaḥ
Genitiveaṅgāravarṣasya aṅgāravarṣayoḥ aṅgāravarṣāṇām
Locativeaṅgāravarṣe aṅgāravarṣayoḥ aṅgāravarṣeṣu

Compound aṅgāravarṣa -

Adverb -aṅgāravarṣam -aṅgāravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria