Declension table of ?aṅgāravallarī

Deva

FeminineSingularDualPlural
Nominativeaṅgāravallarī aṅgāravallaryau aṅgāravallaryaḥ
Vocativeaṅgāravallari aṅgāravallaryau aṅgāravallaryaḥ
Accusativeaṅgāravallarīm aṅgāravallaryau aṅgāravallarīḥ
Instrumentalaṅgāravallaryā aṅgāravallarībhyām aṅgāravallarībhiḥ
Dativeaṅgāravallaryai aṅgāravallarībhyām aṅgāravallarībhyaḥ
Ablativeaṅgāravallaryāḥ aṅgāravallarībhyām aṅgāravallarībhyaḥ
Genitiveaṅgāravallaryāḥ aṅgāravallaryoḥ aṅgāravallarīṇām
Locativeaṅgāravallaryām aṅgāravallaryoḥ aṅgāravallarīṣu

Compound aṅgāravallari - aṅgāravallarī -

Adverb -aṅgāravallari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria