Declension table of ?aṅgārapuṣpa

Deva

MasculineSingularDualPlural
Nominativeaṅgārapuṣpaḥ aṅgārapuṣpau aṅgārapuṣpāḥ
Vocativeaṅgārapuṣpa aṅgārapuṣpau aṅgārapuṣpāḥ
Accusativeaṅgārapuṣpam aṅgārapuṣpau aṅgārapuṣpān
Instrumentalaṅgārapuṣpeṇa aṅgārapuṣpābhyām aṅgārapuṣpaiḥ aṅgārapuṣpebhiḥ
Dativeaṅgārapuṣpāya aṅgārapuṣpābhyām aṅgārapuṣpebhyaḥ
Ablativeaṅgārapuṣpāt aṅgārapuṣpābhyām aṅgārapuṣpebhyaḥ
Genitiveaṅgārapuṣpasya aṅgārapuṣpayoḥ aṅgārapuṣpāṇām
Locativeaṅgārapuṣpe aṅgārapuṣpayoḥ aṅgārapuṣpeṣu

Compound aṅgārapuṣpa -

Adverb -aṅgārapuṣpam -aṅgārapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria