Declension table of ?aṅgāraparipācita

Deva

NeuterSingularDualPlural
Nominativeaṅgāraparipācitam aṅgāraparipācite aṅgāraparipācitāni
Vocativeaṅgāraparipācita aṅgāraparipācite aṅgāraparipācitāni
Accusativeaṅgāraparipācitam aṅgāraparipācite aṅgāraparipācitāni
Instrumentalaṅgāraparipācitena aṅgāraparipācitābhyām aṅgāraparipācitaiḥ
Dativeaṅgāraparipācitāya aṅgāraparipācitābhyām aṅgāraparipācitebhyaḥ
Ablativeaṅgāraparipācitāt aṅgāraparipācitābhyām aṅgāraparipācitebhyaḥ
Genitiveaṅgāraparipācitasya aṅgāraparipācitayoḥ aṅgāraparipācitānām
Locativeaṅgāraparipācite aṅgāraparipācitayoḥ aṅgāraparipāciteṣu

Compound aṅgāraparipācita -

Adverb -aṅgāraparipācitam -aṅgāraparipācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria