Declension table of ?aṅgārapātrī

Deva

FeminineSingularDualPlural
Nominativeaṅgārapātrī aṅgārapātryau aṅgārapātryaḥ
Vocativeaṅgārapātri aṅgārapātryau aṅgārapātryaḥ
Accusativeaṅgārapātrīm aṅgārapātryau aṅgārapātrīḥ
Instrumentalaṅgārapātryā aṅgārapātrībhyām aṅgārapātrībhiḥ
Dativeaṅgārapātryai aṅgārapātrībhyām aṅgārapātrībhyaḥ
Ablativeaṅgārapātryāḥ aṅgārapātrībhyām aṅgārapātrībhyaḥ
Genitiveaṅgārapātryāḥ aṅgārapātryoḥ aṅgārapātrīṇām
Locativeaṅgārapātryām aṅgārapātryoḥ aṅgārapātrīṣu

Compound aṅgārapātri - aṅgārapātrī -

Adverb -aṅgārapātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria