Declension table of ?aṅgāramañjī

Deva

FeminineSingularDualPlural
Nominativeaṅgāramañjī aṅgāramañjyau aṅgāramañjyaḥ
Vocativeaṅgāramañji aṅgāramañjyau aṅgāramañjyaḥ
Accusativeaṅgāramañjīm aṅgāramañjyau aṅgāramañjīḥ
Instrumentalaṅgāramañjyā aṅgāramañjībhyām aṅgāramañjībhiḥ
Dativeaṅgāramañjyai aṅgāramañjībhyām aṅgāramañjībhyaḥ
Ablativeaṅgāramañjyāḥ aṅgāramañjībhyām aṅgāramañjībhyaḥ
Genitiveaṅgāramañjyāḥ aṅgāramañjyoḥ aṅgāramañjīnām
Locativeaṅgāramañjyām aṅgāramañjyoḥ aṅgāramañjīṣu

Compound aṅgāramañji - aṅgāramañjī -

Adverb -aṅgāramañji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria