Declension table of ?aṅgāramañjarī

Deva

FeminineSingularDualPlural
Nominativeaṅgāramañjarī aṅgāramañjaryau aṅgāramañjaryaḥ
Vocativeaṅgāramañjari aṅgāramañjaryau aṅgāramañjaryaḥ
Accusativeaṅgāramañjarīm aṅgāramañjaryau aṅgāramañjarīḥ
Instrumentalaṅgāramañjaryā aṅgāramañjarībhyām aṅgāramañjarībhiḥ
Dativeaṅgāramañjaryai aṅgāramañjarībhyām aṅgāramañjarībhyaḥ
Ablativeaṅgāramañjaryāḥ aṅgāramañjarībhyām aṅgāramañjarībhyaḥ
Genitiveaṅgāramañjaryāḥ aṅgāramañjaryoḥ aṅgāramañjarīṇām
Locativeaṅgāramañjaryām aṅgāramañjaryoḥ aṅgāramañjarīṣu

Compound aṅgāramañjari - aṅgāramañjarī -

Adverb -aṅgāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria