Declension table of ?aṅgārakuṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeaṅgārakuṣṭhakaḥ aṅgārakuṣṭhakau aṅgārakuṣṭhakāḥ
Vocativeaṅgārakuṣṭhaka aṅgārakuṣṭhakau aṅgārakuṣṭhakāḥ
Accusativeaṅgārakuṣṭhakam aṅgārakuṣṭhakau aṅgārakuṣṭhakān
Instrumentalaṅgārakuṣṭhakena aṅgārakuṣṭhakābhyām aṅgārakuṣṭhakaiḥ aṅgārakuṣṭhakebhiḥ
Dativeaṅgārakuṣṭhakāya aṅgārakuṣṭhakābhyām aṅgārakuṣṭhakebhyaḥ
Ablativeaṅgārakuṣṭhakāt aṅgārakuṣṭhakābhyām aṅgārakuṣṭhakebhyaḥ
Genitiveaṅgārakuṣṭhakasya aṅgārakuṣṭhakayoḥ aṅgārakuṣṭhakānām
Locativeaṅgārakuṣṭhake aṅgārakuṣṭhakayoḥ aṅgārakuṣṭhakeṣu

Compound aṅgārakuṣṭhaka -

Adverb -aṅgārakuṣṭhakam -aṅgārakuṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria