Declension table of ?aṅgārakitā

Deva

FeminineSingularDualPlural
Nominativeaṅgārakitā aṅgārakite aṅgārakitāḥ
Vocativeaṅgārakite aṅgārakite aṅgārakitāḥ
Accusativeaṅgārakitām aṅgārakite aṅgārakitāḥ
Instrumentalaṅgārakitayā aṅgārakitābhyām aṅgārakitābhiḥ
Dativeaṅgārakitāyai aṅgārakitābhyām aṅgārakitābhyaḥ
Ablativeaṅgārakitāyāḥ aṅgārakitābhyām aṅgārakitābhyaḥ
Genitiveaṅgārakitāyāḥ aṅgārakitayoḥ aṅgārakitānām
Locativeaṅgārakitāyām aṅgārakitayoḥ aṅgārakitāsu

Adverb -aṅgārakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria