Declension table of ?aṅgārakita

Deva

NeuterSingularDualPlural
Nominativeaṅgārakitam aṅgārakite aṅgārakitāni
Vocativeaṅgārakita aṅgārakite aṅgārakitāni
Accusativeaṅgārakitam aṅgārakite aṅgārakitāni
Instrumentalaṅgārakitena aṅgārakitābhyām aṅgārakitaiḥ
Dativeaṅgārakitāya aṅgārakitābhyām aṅgārakitebhyaḥ
Ablativeaṅgārakitāt aṅgārakitābhyām aṅgārakitebhyaḥ
Genitiveaṅgārakitasya aṅgārakitayoḥ aṅgārakitānām
Locativeaṅgārakite aṅgārakitayoḥ aṅgārakiteṣu

Compound aṅgārakita -

Adverb -aṅgārakitam -aṅgārakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria