Declension table of ?aṅgārakayantra

Deva

NeuterSingularDualPlural
Nominativeaṅgārakayantram aṅgārakayantre aṅgārakayantrāṇi
Vocativeaṅgārakayantra aṅgārakayantre aṅgārakayantrāṇi
Accusativeaṅgārakayantram aṅgārakayantre aṅgārakayantrāṇi
Instrumentalaṅgārakayantreṇa aṅgārakayantrābhyām aṅgārakayantraiḥ
Dativeaṅgārakayantrāya aṅgārakayantrābhyām aṅgārakayantrebhyaḥ
Ablativeaṅgārakayantrāt aṅgārakayantrābhyām aṅgārakayantrebhyaḥ
Genitiveaṅgārakayantrasya aṅgārakayantrayoḥ aṅgārakayantrāṇām
Locativeaṅgārakayantre aṅgārakayantrayoḥ aṅgārakayantreṣu

Compound aṅgārakayantra -

Adverb -aṅgārakayantram -aṅgārakayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria