Declension table of ?aṅgārakavāra

Deva

MasculineSingularDualPlural
Nominativeaṅgārakavāraḥ aṅgārakavārau aṅgārakavārāḥ
Vocativeaṅgārakavāra aṅgārakavārau aṅgārakavārāḥ
Accusativeaṅgārakavāram aṅgārakavārau aṅgārakavārān
Instrumentalaṅgārakavāreṇa aṅgārakavārābhyām aṅgārakavāraiḥ aṅgārakavārebhiḥ
Dativeaṅgārakavārāya aṅgārakavārābhyām aṅgārakavārebhyaḥ
Ablativeaṅgārakavārāt aṅgārakavārābhyām aṅgārakavārebhyaḥ
Genitiveaṅgārakavārasya aṅgārakavārayoḥ aṅgārakavārāṇām
Locativeaṅgārakavāre aṅgārakavārayoḥ aṅgārakavāreṣu

Compound aṅgārakavāra -

Adverb -aṅgārakavāram -aṅgārakavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria