Declension table of ?aṅgārakarmānta

Deva

MasculineSingularDualPlural
Nominativeaṅgārakarmāntaḥ aṅgārakarmāntau aṅgārakarmāntāḥ
Vocativeaṅgārakarmānta aṅgārakarmāntau aṅgārakarmāntāḥ
Accusativeaṅgārakarmāntam aṅgārakarmāntau aṅgārakarmāntān
Instrumentalaṅgārakarmāntena aṅgārakarmāntābhyām aṅgārakarmāntaiḥ aṅgārakarmāntebhiḥ
Dativeaṅgārakarmāntāya aṅgārakarmāntābhyām aṅgārakarmāntebhyaḥ
Ablativeaṅgārakarmāntāt aṅgārakarmāntābhyām aṅgārakarmāntebhyaḥ
Genitiveaṅgārakarmāntasya aṅgārakarmāntayoḥ aṅgārakarmāntānām
Locativeaṅgārakarmānte aṅgārakarmāntayoḥ aṅgārakarmānteṣu

Compound aṅgārakarmānta -

Adverb -aṅgārakarmāntam -aṅgārakarmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria