Declension table of ?aṅgārakamaṇi

Deva

MasculineSingularDualPlural
Nominativeaṅgārakamaṇiḥ aṅgārakamaṇī aṅgārakamaṇayaḥ
Vocativeaṅgārakamaṇe aṅgārakamaṇī aṅgārakamaṇayaḥ
Accusativeaṅgārakamaṇim aṅgārakamaṇī aṅgārakamaṇīn
Instrumentalaṅgārakamaṇinā aṅgārakamaṇibhyām aṅgārakamaṇibhiḥ
Dativeaṅgārakamaṇaye aṅgārakamaṇibhyām aṅgārakamaṇibhyaḥ
Ablativeaṅgārakamaṇeḥ aṅgārakamaṇibhyām aṅgārakamaṇibhyaḥ
Genitiveaṅgārakamaṇeḥ aṅgārakamaṇyoḥ aṅgārakamaṇīnām
Locativeaṅgārakamaṇau aṅgārakamaṇyoḥ aṅgārakamaṇiṣu

Compound aṅgārakamaṇi -

Adverb -aṅgārakamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria