Declension table of ?aṅgārakadina

Deva

MasculineSingularDualPlural
Nominativeaṅgārakadinaḥ aṅgārakadinau aṅgārakadināḥ
Vocativeaṅgārakadina aṅgārakadinau aṅgārakadināḥ
Accusativeaṅgārakadinam aṅgārakadinau aṅgārakadinān
Instrumentalaṅgārakadinena aṅgārakadinābhyām aṅgārakadinaiḥ aṅgārakadinebhiḥ
Dativeaṅgārakadināya aṅgārakadinābhyām aṅgārakadinebhyaḥ
Ablativeaṅgārakadināt aṅgārakadinābhyām aṅgārakadinebhyaḥ
Genitiveaṅgārakadinasya aṅgārakadinayoḥ aṅgārakadinānām
Locativeaṅgārakadine aṅgārakadinayoḥ aṅgārakadineṣu

Compound aṅgārakadina -

Adverb -aṅgārakadinam -aṅgārakadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria