Declension table of ?aṅgārakārin

Deva

MasculineSingularDualPlural
Nominativeaṅgārakārī aṅgārakāriṇau aṅgārakāriṇaḥ
Vocativeaṅgārakārin aṅgārakāriṇau aṅgārakāriṇaḥ
Accusativeaṅgārakāriṇam aṅgārakāriṇau aṅgārakāriṇaḥ
Instrumentalaṅgārakāriṇā aṅgārakāribhyām aṅgārakāribhiḥ
Dativeaṅgārakāriṇe aṅgārakāribhyām aṅgārakāribhyaḥ
Ablativeaṅgārakāriṇaḥ aṅgārakāribhyām aṅgārakāribhyaḥ
Genitiveaṅgārakāriṇaḥ aṅgārakāriṇoḥ aṅgārakāriṇām
Locativeaṅgārakāriṇi aṅgārakāriṇoḥ aṅgārakāriṣu

Compound aṅgārakāri -

Adverb -aṅgārakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria