Declension table of ?aṅgārakṛt

Deva

MasculineSingularDualPlural
Nominativeaṅgārakṛt aṅgārakṛtau aṅgārakṛtaḥ
Vocativeaṅgārakṛt aṅgārakṛtau aṅgārakṛtaḥ
Accusativeaṅgārakṛtam aṅgārakṛtau aṅgārakṛtaḥ
Instrumentalaṅgārakṛtā aṅgārakṛdbhyām aṅgārakṛdbhiḥ
Dativeaṅgārakṛte aṅgārakṛdbhyām aṅgārakṛdbhyaḥ
Ablativeaṅgārakṛtaḥ aṅgārakṛdbhyām aṅgārakṛdbhyaḥ
Genitiveaṅgārakṛtaḥ aṅgārakṛtoḥ aṅgārakṛtām
Locativeaṅgārakṛti aṅgārakṛtoḥ aṅgārakṛtsu

Compound aṅgārakṛt -

Adverb -aṅgārakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria