Declension table of ?aṅgārajīvikā

Deva

FeminineSingularDualPlural
Nominativeaṅgārajīvikā aṅgārajīvike aṅgārajīvikāḥ
Vocativeaṅgārajīvike aṅgārajīvike aṅgārajīvikāḥ
Accusativeaṅgārajīvikām aṅgārajīvike aṅgārajīvikāḥ
Instrumentalaṅgārajīvikayā aṅgārajīvikābhyām aṅgārajīvikābhiḥ
Dativeaṅgārajīvikāyai aṅgārajīvikābhyām aṅgārajīvikābhyaḥ
Ablativeaṅgārajīvikāyāḥ aṅgārajīvikābhyām aṅgārajīvikābhyaḥ
Genitiveaṅgārajīvikāyāḥ aṅgārajīvikayoḥ aṅgārajīvikānām
Locativeaṅgārajīvikāyām aṅgārajīvikayoḥ aṅgārajīvikāsu

Adverb -aṅgārajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria