Declension table of ?aṅgāradhānikā

Deva

FeminineSingularDualPlural
Nominativeaṅgāradhānikā aṅgāradhānike aṅgāradhānikāḥ
Vocativeaṅgāradhānike aṅgāradhānike aṅgāradhānikāḥ
Accusativeaṅgāradhānikām aṅgāradhānike aṅgāradhānikāḥ
Instrumentalaṅgāradhānikayā aṅgāradhānikābhyām aṅgāradhānikābhiḥ
Dativeaṅgāradhānikāyai aṅgāradhānikābhyām aṅgāradhānikābhyaḥ
Ablativeaṅgāradhānikāyāḥ aṅgāradhānikābhyām aṅgāradhānikābhyaḥ
Genitiveaṅgāradhānikāyāḥ aṅgāradhānikayoḥ aṅgāradhānikānām
Locativeaṅgāradhānikāyām aṅgāradhānikayoḥ aṅgāradhānikāsu

Adverb -aṅgāradhānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria